A 838-10 Siddhilakṣmīsahasranāma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 838/10
Title: Siddhilakṣmīsahasranāma
Dimensions: 18 x 6.9 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1309
Remarks:


Reel No. A 838-10 Inventory No.: 65011

Title Siddhilakṣmīsahasranāma

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 6.9 cm

Folios 21

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1309

Manuscript Features

Fol. 8 is not assigned but the text is not missing.

sya maheśi tu ||

skandhe sthitā mahādevi, trailokyaiśvaryyadāyinī ||

...

mama sarvvarakṣarthe jape viniyogaḥ ||    ||

Excerpts

Beginning

❖ oṁ namaḥ śrīsiddhilakṣmai⟨ḥ⟩ ||     ||

i(!)śvara ū(!)vāca ||

siddhilakṣmī siddhipūjyā siddhirūpā śivapriyā |

siddheśī siddhimātā ca samastasiddhidāya(!)kā || 1 ||     ||

siddhipriyā siddhadevi(!), siddhamātā tathaiva ca ||

śivabhāryyā ca deveśi(!), śivāṇī śivarūpiṇī || 2 || (fol. 1v1–4)

End

saubhāgyaṃ bha[r]tṛbhārddañ ca, rūpaṃ ca yauvanan tathā ||

putrān api varārohe, yoṣid āpnoty aśaṃsaya[ṃ] || 143 ||     ||

idaṃ stotraṃ maheśāni, śaṭhāya ca sureśvari ||

tathā mṛ(tyu)m avāpnoti, satyaṃ satyaṃ vadāmy ahaṃ ||     || (fol. 21v5–22r3)

Colophon

iti śrīrudrayāma⟨re⟩[le], devīśvarasaṃvāde, siddhilakṣmīsahasranāmastotraṃ samāptaṃ ||     ||

śubham astu⟨ḥ⟩ ||      || (fol. 22r3–4)

Microfilm Details

Reel No. A 838/10

Date of Filming 19-07-1986

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-04-2009

Bibliography